4 – Samadhi Pada Verses 6 – 12 | The Five Vibrations or Tendencies - Vrittis (ctd.)

Release Date:

-pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ (Samadhi Pada 6)-प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः-pratyakṣa-anumāna-āgamāḥ pramāṇāni (Samadhi Pada 7)-प्रत्यक्षानुमानागमाः प्रमाणानि-viparyayo mithyā-jñānam-atad-rūpa-pratiṣṭham (Samadhi Pada 8)-विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्-Śabda-jñāna-anupātī vastu śūnyo vikalpaḥ (Samadhi Pada 9)-शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः-abhāva-pratyaya-ālambanā-vṛttir-nidrā (Samadhi Pada 10)-अभाव-प्रत्ययालम्बना-वृत्तिर्निद्रा -Anubhūta viṣaya-asampramoṣaḥ smṛtiḥ (Samadhi Pada 11)-अनुभूतविषयासम्प्रमोषः स्मृतिः-Abhyāsa-vairāgyābhyāṃ tan-nirodhaḥ (Samadhi Pada 12)-अभ्यासवैराग्याभ्यां तन्निरोधःLecture by Swami Tattwamayananda on December 13, 2020. Cosponsored by the Stanford Hindu Students Association.

4 – Samadhi Pada Verses 6 – 12 | The Five Vibrations or Tendencies - Vrittis (ctd.)

Title
4 – Samadhi Pada Verses 6 – 12 | The Five Vibrations or Tendencies - Vrittis (ctd.)
Copyright
Release Date

flashback