18 – Sadhana Pada Verses 47 - 52 | Asana and Pranayama

Release Date:

-“Once you meditate on the transcendental, you actually transcend the awareness of this body.”-prayatnaśaithilyānantasamāpattibhyām (Sadhana Pada 47)-प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् -tato dvandvānabhighātaḥ (Sadhana Pada 48)-ततो द्वन्द्वानभिघातः -tasmin sati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ (Sadhana Pada 49)-तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः -bāhyābhyantarastambhavṛttiḥ deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣamaḥ (Sadhana Pada 50)-बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः परिदृष्टो दीर्घसूक्षमः -bāhyābhyantaraviṣayākṣepī caturthaḥ (Sadhana Pada 51)-बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः -tataḥ kṣīyate prakāśāvaraṇam (Sadhana Pada 52)-ततः क्षीयते प्रकाशावरणम् -Lecture by Swami Tattwamayananda on March 20, 2021. Cosponsored by the Stanford Hindu Students Association and South Bay Lecture Series on Vedic Scriptures.

18 – Sadhana Pada Verses 47 - 52 | Asana and Pranayama

Title
18 – Sadhana Pada Verses 47 - 52 | Asana and Pranayama
Copyright
Release Date

flashback